New Step by Step Map For bhairav kavach

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥



महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥





ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

राजस्थाने दुर्गमे च पातु मां website सर्वतो मुदा ।



शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page